Declension table of ?piṇḍaśīrṣa

Deva

MasculineSingularDualPlural
Nominativepiṇḍaśīrṣaḥ piṇḍaśīrṣau piṇḍaśīrṣāḥ
Vocativepiṇḍaśīrṣa piṇḍaśīrṣau piṇḍaśīrṣāḥ
Accusativepiṇḍaśīrṣam piṇḍaśīrṣau piṇḍaśīrṣān
Instrumentalpiṇḍaśīrṣeṇa piṇḍaśīrṣābhyām piṇḍaśīrṣaiḥ piṇḍaśīrṣebhiḥ
Dativepiṇḍaśīrṣāya piṇḍaśīrṣābhyām piṇḍaśīrṣebhyaḥ
Ablativepiṇḍaśīrṣāt piṇḍaśīrṣābhyām piṇḍaśīrṣebhyaḥ
Genitivepiṇḍaśīrṣasya piṇḍaśīrṣayoḥ piṇḍaśīrṣāṇām
Locativepiṇḍaśīrṣe piṇḍaśīrṣayoḥ piṇḍaśīrṣeṣu

Compound piṇḍaśīrṣa -

Adverb -piṇḍaśīrṣam -piṇḍaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria