Declension table of ?piṇḍayajña

Deva

MasculineSingularDualPlural
Nominativepiṇḍayajñaḥ piṇḍayajñau piṇḍayajñāḥ
Vocativepiṇḍayajña piṇḍayajñau piṇḍayajñāḥ
Accusativepiṇḍayajñam piṇḍayajñau piṇḍayajñān
Instrumentalpiṇḍayajñena piṇḍayajñābhyām piṇḍayajñaiḥ piṇḍayajñebhiḥ
Dativepiṇḍayajñāya piṇḍayajñābhyām piṇḍayajñebhyaḥ
Ablativepiṇḍayajñāt piṇḍayajñābhyām piṇḍayajñebhyaḥ
Genitivepiṇḍayajñasya piṇḍayajñayoḥ piṇḍayajñānām
Locativepiṇḍayajñe piṇḍayajñayoḥ piṇḍayajñeṣu

Compound piṇḍayajña -

Adverb -piṇḍayajñam -piṇḍayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria