Declension table of ?piṇḍaviśuddhidīpikā

Deva

FeminineSingularDualPlural
Nominativepiṇḍaviśuddhidīpikā piṇḍaviśuddhidīpike piṇḍaviśuddhidīpikāḥ
Vocativepiṇḍaviśuddhidīpike piṇḍaviśuddhidīpike piṇḍaviśuddhidīpikāḥ
Accusativepiṇḍaviśuddhidīpikām piṇḍaviśuddhidīpike piṇḍaviśuddhidīpikāḥ
Instrumentalpiṇḍaviśuddhidīpikayā piṇḍaviśuddhidīpikābhyām piṇḍaviśuddhidīpikābhiḥ
Dativepiṇḍaviśuddhidīpikāyai piṇḍaviśuddhidīpikābhyām piṇḍaviśuddhidīpikābhyaḥ
Ablativepiṇḍaviśuddhidīpikāyāḥ piṇḍaviśuddhidīpikābhyām piṇḍaviśuddhidīpikābhyaḥ
Genitivepiṇḍaviśuddhidīpikāyāḥ piṇḍaviśuddhidīpikayoḥ piṇḍaviśuddhidīpikānām
Locativepiṇḍaviśuddhidīpikāyām piṇḍaviśuddhidīpikayoḥ piṇḍaviśuddhidīpikāsu

Adverb -piṇḍaviśuddhidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria