Declension table of ?piṇḍaveṇu

Deva

MasculineSingularDualPlural
Nominativepiṇḍaveṇuḥ piṇḍaveṇū piṇḍaveṇavaḥ
Vocativepiṇḍaveṇo piṇḍaveṇū piṇḍaveṇavaḥ
Accusativepiṇḍaveṇum piṇḍaveṇū piṇḍaveṇūn
Instrumentalpiṇḍaveṇunā piṇḍaveṇubhyām piṇḍaveṇubhiḥ
Dativepiṇḍaveṇave piṇḍaveṇubhyām piṇḍaveṇubhyaḥ
Ablativepiṇḍaveṇoḥ piṇḍaveṇubhyām piṇḍaveṇubhyaḥ
Genitivepiṇḍaveṇoḥ piṇḍaveṇvoḥ piṇḍaveṇūnām
Locativepiṇḍaveṇau piṇḍaveṇvoḥ piṇḍaveṇuṣu

Compound piṇḍaveṇu -

Adverb -piṇḍaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria