Declension table of ?piṇḍatva

Deva

NeuterSingularDualPlural
Nominativepiṇḍatvam piṇḍatve piṇḍatvāni
Vocativepiṇḍatva piṇḍatve piṇḍatvāni
Accusativepiṇḍatvam piṇḍatve piṇḍatvāni
Instrumentalpiṇḍatvena piṇḍatvābhyām piṇḍatvaiḥ
Dativepiṇḍatvāya piṇḍatvābhyām piṇḍatvebhyaḥ
Ablativepiṇḍatvāt piṇḍatvābhyām piṇḍatvebhyaḥ
Genitivepiṇḍatvasya piṇḍatvayoḥ piṇḍatvānām
Locativepiṇḍatve piṇḍatvayoḥ piṇḍatveṣu

Compound piṇḍatva -

Adverb -piṇḍatvam -piṇḍatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria