Declension table of ?piṇḍatarkaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍatarkakaḥ piṇḍatarkakau piṇḍatarkakāḥ
Vocativepiṇḍatarkaka piṇḍatarkakau piṇḍatarkakāḥ
Accusativepiṇḍatarkakam piṇḍatarkakau piṇḍatarkakān
Instrumentalpiṇḍatarkakeṇa piṇḍatarkakābhyām piṇḍatarkakaiḥ piṇḍatarkakebhiḥ
Dativepiṇḍatarkakāya piṇḍatarkakābhyām piṇḍatarkakebhyaḥ
Ablativepiṇḍatarkakāt piṇḍatarkakābhyām piṇḍatarkakebhyaḥ
Genitivepiṇḍatarkakasya piṇḍatarkakayoḥ piṇḍatarkakāṇām
Locativepiṇḍatarkake piṇḍatarkakayoḥ piṇḍatarkakeṣu

Compound piṇḍatarkaka -

Adverb -piṇḍatarkakam -piṇḍatarkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria