Declension table of ?piṇḍatailaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍatailakaḥ piṇḍatailakau piṇḍatailakāḥ
Vocativepiṇḍatailaka piṇḍatailakau piṇḍatailakāḥ
Accusativepiṇḍatailakam piṇḍatailakau piṇḍatailakān
Instrumentalpiṇḍatailakena piṇḍatailakābhyām piṇḍatailakaiḥ piṇḍatailakebhiḥ
Dativepiṇḍatailakāya piṇḍatailakābhyām piṇḍatailakebhyaḥ
Ablativepiṇḍatailakāt piṇḍatailakābhyām piṇḍatailakebhyaḥ
Genitivepiṇḍatailakasya piṇḍatailakayoḥ piṇḍatailakānām
Locativepiṇḍatailake piṇḍatailakayoḥ piṇḍatailakeṣu

Compound piṇḍatailaka -

Adverb -piṇḍatailakam -piṇḍatailakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria