Declension table of ?piṇḍasveda

Deva

MasculineSingularDualPlural
Nominativepiṇḍasvedaḥ piṇḍasvedau piṇḍasvedāḥ
Vocativepiṇḍasveda piṇḍasvedau piṇḍasvedāḥ
Accusativepiṇḍasvedam piṇḍasvedau piṇḍasvedān
Instrumentalpiṇḍasvedena piṇḍasvedābhyām piṇḍasvedaiḥ piṇḍasvedebhiḥ
Dativepiṇḍasvedāya piṇḍasvedābhyām piṇḍasvedebhyaḥ
Ablativepiṇḍasvedāt piṇḍasvedābhyām piṇḍasvedebhyaḥ
Genitivepiṇḍasvedasya piṇḍasvedayoḥ piṇḍasvedānām
Locativepiṇḍasvede piṇḍasvedayoḥ piṇḍasvedeṣu

Compound piṇḍasveda -

Adverb -piṇḍasvedam -piṇḍasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria