Declension table of ?piṇḍastha

Deva

NeuterSingularDualPlural
Nominativepiṇḍastham piṇḍasthe piṇḍasthāni
Vocativepiṇḍastha piṇḍasthe piṇḍasthāni
Accusativepiṇḍastham piṇḍasthe piṇḍasthāni
Instrumentalpiṇḍasthena piṇḍasthābhyām piṇḍasthaiḥ
Dativepiṇḍasthāya piṇḍasthābhyām piṇḍasthebhyaḥ
Ablativepiṇḍasthāt piṇḍasthābhyām piṇḍasthebhyaḥ
Genitivepiṇḍasthasya piṇḍasthayoḥ piṇḍasthānām
Locativepiṇḍasthe piṇḍasthayoḥ piṇḍastheṣu

Compound piṇḍastha -

Adverb -piṇḍastham -piṇḍasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria