Declension table of ?piṇḍastha

Deva

MasculineSingularDualPlural
Nominativepiṇḍasthaḥ piṇḍasthau piṇḍasthāḥ
Vocativepiṇḍastha piṇḍasthau piṇḍasthāḥ
Accusativepiṇḍastham piṇḍasthau piṇḍasthān
Instrumentalpiṇḍasthena piṇḍasthābhyām piṇḍasthaiḥ piṇḍasthebhiḥ
Dativepiṇḍasthāya piṇḍasthābhyām piṇḍasthebhyaḥ
Ablativepiṇḍasthāt piṇḍasthābhyām piṇḍasthebhyaḥ
Genitivepiṇḍasthasya piṇḍasthayoḥ piṇḍasthānām
Locativepiṇḍasthe piṇḍasthayoḥ piṇḍastheṣu

Compound piṇḍastha -

Adverb -piṇḍastham -piṇḍasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria