Declension table of ?piṇḍarohiṇika

Deva

MasculineSingularDualPlural
Nominativepiṇḍarohiṇikaḥ piṇḍarohiṇikau piṇḍarohiṇikāḥ
Vocativepiṇḍarohiṇika piṇḍarohiṇikau piṇḍarohiṇikāḥ
Accusativepiṇḍarohiṇikam piṇḍarohiṇikau piṇḍarohiṇikān
Instrumentalpiṇḍarohiṇikena piṇḍarohiṇikābhyām piṇḍarohiṇikaiḥ piṇḍarohiṇikebhiḥ
Dativepiṇḍarohiṇikāya piṇḍarohiṇikābhyām piṇḍarohiṇikebhyaḥ
Ablativepiṇḍarohiṇikāt piṇḍarohiṇikābhyām piṇḍarohiṇikebhyaḥ
Genitivepiṇḍarohiṇikasya piṇḍarohiṇikayoḥ piṇḍarohiṇikānām
Locativepiṇḍarohiṇike piṇḍarohiṇikayoḥ piṇḍarohiṇikeṣu

Compound piṇḍarohiṇika -

Adverb -piṇḍarohiṇikam -piṇḍarohiṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria