Declension table of ?piṇḍapuṣpaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍapuṣpakaḥ piṇḍapuṣpakau piṇḍapuṣpakāḥ
Vocativepiṇḍapuṣpaka piṇḍapuṣpakau piṇḍapuṣpakāḥ
Accusativepiṇḍapuṣpakam piṇḍapuṣpakau piṇḍapuṣpakān
Instrumentalpiṇḍapuṣpakeṇa piṇḍapuṣpakābhyām piṇḍapuṣpakaiḥ piṇḍapuṣpakebhiḥ
Dativepiṇḍapuṣpakāya piṇḍapuṣpakābhyām piṇḍapuṣpakebhyaḥ
Ablativepiṇḍapuṣpakāt piṇḍapuṣpakābhyām piṇḍapuṣpakebhyaḥ
Genitivepiṇḍapuṣpakasya piṇḍapuṣpakayoḥ piṇḍapuṣpakāṇām
Locativepiṇḍapuṣpake piṇḍapuṣpakayoḥ piṇḍapuṣpakeṣu

Compound piṇḍapuṣpaka -

Adverb -piṇḍapuṣpakam -piṇḍapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria