Declension table of ?piṇḍapuṣpa

Deva

NeuterSingularDualPlural
Nominativepiṇḍapuṣpam piṇḍapuṣpe piṇḍapuṣpāṇi
Vocativepiṇḍapuṣpa piṇḍapuṣpe piṇḍapuṣpāṇi
Accusativepiṇḍapuṣpam piṇḍapuṣpe piṇḍapuṣpāṇi
Instrumentalpiṇḍapuṣpeṇa piṇḍapuṣpābhyām piṇḍapuṣpaiḥ
Dativepiṇḍapuṣpāya piṇḍapuṣpābhyām piṇḍapuṣpebhyaḥ
Ablativepiṇḍapuṣpāt piṇḍapuṣpābhyām piṇḍapuṣpebhyaḥ
Genitivepiṇḍapuṣpasya piṇḍapuṣpayoḥ piṇḍapuṣpāṇām
Locativepiṇḍapuṣpe piṇḍapuṣpayoḥ piṇḍapuṣpeṣu

Compound piṇḍapuṣpa -

Adverb -piṇḍapuṣpam -piṇḍapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria