Declension table of ?piṇḍapuṣpa

Deva

MasculineSingularDualPlural
Nominativepiṇḍapuṣpaḥ piṇḍapuṣpau piṇḍapuṣpāḥ
Vocativepiṇḍapuṣpa piṇḍapuṣpau piṇḍapuṣpāḥ
Accusativepiṇḍapuṣpam piṇḍapuṣpau piṇḍapuṣpān
Instrumentalpiṇḍapuṣpeṇa piṇḍapuṣpābhyām piṇḍapuṣpaiḥ piṇḍapuṣpebhiḥ
Dativepiṇḍapuṣpāya piṇḍapuṣpābhyām piṇḍapuṣpebhyaḥ
Ablativepiṇḍapuṣpāt piṇḍapuṣpābhyām piṇḍapuṣpebhyaḥ
Genitivepiṇḍapuṣpasya piṇḍapuṣpayoḥ piṇḍapuṣpāṇām
Locativepiṇḍapuṣpe piṇḍapuṣpayoḥ piṇḍapuṣpeṣu

Compound piṇḍapuṣpa -

Adverb -piṇḍapuṣpam -piṇḍapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria