Declension table of ?piṇḍapitṛyajñaprayoga

Deva

MasculineSingularDualPlural
Nominativepiṇḍapitṛyajñaprayogaḥ piṇḍapitṛyajñaprayogau piṇḍapitṛyajñaprayogāḥ
Vocativepiṇḍapitṛyajñaprayoga piṇḍapitṛyajñaprayogau piṇḍapitṛyajñaprayogāḥ
Accusativepiṇḍapitṛyajñaprayogam piṇḍapitṛyajñaprayogau piṇḍapitṛyajñaprayogān
Instrumentalpiṇḍapitṛyajñaprayogeṇa piṇḍapitṛyajñaprayogābhyām piṇḍapitṛyajñaprayogaiḥ piṇḍapitṛyajñaprayogebhiḥ
Dativepiṇḍapitṛyajñaprayogāya piṇḍapitṛyajñaprayogābhyām piṇḍapitṛyajñaprayogebhyaḥ
Ablativepiṇḍapitṛyajñaprayogāt piṇḍapitṛyajñaprayogābhyām piṇḍapitṛyajñaprayogebhyaḥ
Genitivepiṇḍapitṛyajñaprayogasya piṇḍapitṛyajñaprayogayoḥ piṇḍapitṛyajñaprayogāṇām
Locativepiṇḍapitṛyajñaprayoge piṇḍapitṛyajñaprayogayoḥ piṇḍapitṛyajñaprayogeṣu

Compound piṇḍapitṛyajñaprayoga -

Adverb -piṇḍapitṛyajñaprayogam -piṇḍapitṛyajñaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria