Declension table of ?piṇḍaphala

Deva

NeuterSingularDualPlural
Nominativepiṇḍaphalam piṇḍaphale piṇḍaphalāni
Vocativepiṇḍaphala piṇḍaphale piṇḍaphalāni
Accusativepiṇḍaphalam piṇḍaphale piṇḍaphalāni
Instrumentalpiṇḍaphalena piṇḍaphalābhyām piṇḍaphalaiḥ
Dativepiṇḍaphalāya piṇḍaphalābhyām piṇḍaphalebhyaḥ
Ablativepiṇḍaphalāt piṇḍaphalābhyām piṇḍaphalebhyaḥ
Genitivepiṇḍaphalasya piṇḍaphalayoḥ piṇḍaphalānām
Locativepiṇḍaphale piṇḍaphalayoḥ piṇḍaphaleṣu

Compound piṇḍaphala -

Adverb -piṇḍaphalam -piṇḍaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria