Declension table of ?piṇḍapātika

Deva

MasculineSingularDualPlural
Nominativepiṇḍapātikaḥ piṇḍapātikau piṇḍapātikāḥ
Vocativepiṇḍapātika piṇḍapātikau piṇḍapātikāḥ
Accusativepiṇḍapātikam piṇḍapātikau piṇḍapātikān
Instrumentalpiṇḍapātikena piṇḍapātikābhyām piṇḍapātikaiḥ piṇḍapātikebhiḥ
Dativepiṇḍapātikāya piṇḍapātikābhyām piṇḍapātikebhyaḥ
Ablativepiṇḍapātikāt piṇḍapātikābhyām piṇḍapātikebhyaḥ
Genitivepiṇḍapātikasya piṇḍapātikayoḥ piṇḍapātikānām
Locativepiṇḍapātike piṇḍapātikayoḥ piṇḍapātikeṣu

Compound piṇḍapātika -

Adverb -piṇḍapātikam -piṇḍapātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria