Declension table of ?piṇḍapātavelā

Deva

FeminineSingularDualPlural
Nominativepiṇḍapātavelā piṇḍapātavele piṇḍapātavelāḥ
Vocativepiṇḍapātavele piṇḍapātavele piṇḍapātavelāḥ
Accusativepiṇḍapātavelām piṇḍapātavele piṇḍapātavelāḥ
Instrumentalpiṇḍapātavelayā piṇḍapātavelābhyām piṇḍapātavelābhiḥ
Dativepiṇḍapātavelāyai piṇḍapātavelābhyām piṇḍapātavelābhyaḥ
Ablativepiṇḍapātavelāyāḥ piṇḍapātavelābhyām piṇḍapātavelābhyaḥ
Genitivepiṇḍapātavelāyāḥ piṇḍapātavelayoḥ piṇḍapātavelānām
Locativepiṇḍapātavelāyām piṇḍapātavelayoḥ piṇḍapātavelāsu

Adverb -piṇḍapātavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria