Declension table of ?piṇḍapātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍapātaḥ | piṇḍapātau | piṇḍapātāḥ |
Vocative | piṇḍapāta | piṇḍapātau | piṇḍapātāḥ |
Accusative | piṇḍapātam | piṇḍapātau | piṇḍapātān |
Instrumental | piṇḍapātena | piṇḍapātābhyām | piṇḍapātaiḥ piṇḍapātebhiḥ |
Dative | piṇḍapātāya | piṇḍapātābhyām | piṇḍapātebhyaḥ |
Ablative | piṇḍapātāt | piṇḍapātābhyām | piṇḍapātebhyaḥ |
Genitive | piṇḍapātasya | piṇḍapātayoḥ | piṇḍapātānām |
Locative | piṇḍapāte | piṇḍapātayoḥ | piṇḍapāteṣu |