Declension table of ?piṇḍapāta

Deva

MasculineSingularDualPlural
Nominativepiṇḍapātaḥ piṇḍapātau piṇḍapātāḥ
Vocativepiṇḍapāta piṇḍapātau piṇḍapātāḥ
Accusativepiṇḍapātam piṇḍapātau piṇḍapātān
Instrumentalpiṇḍapātena piṇḍapātābhyām piṇḍapātaiḥ piṇḍapātebhiḥ
Dativepiṇḍapātāya piṇḍapātābhyām piṇḍapātebhyaḥ
Ablativepiṇḍapātāt piṇḍapātābhyām piṇḍapātebhyaḥ
Genitivepiṇḍapātasya piṇḍapātayoḥ piṇḍapātānām
Locativepiṇḍapāte piṇḍapātayoḥ piṇḍapāteṣu

Compound piṇḍapāta -

Adverb -piṇḍapātam -piṇḍapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria