Declension table of ?piṇḍapādya

Deva

MasculineSingularDualPlural
Nominativepiṇḍapādyaḥ piṇḍapādyau piṇḍapādyāḥ
Vocativepiṇḍapādya piṇḍapādyau piṇḍapādyāḥ
Accusativepiṇḍapādyam piṇḍapādyau piṇḍapādyān
Instrumentalpiṇḍapādyena piṇḍapādyābhyām piṇḍapādyaiḥ piṇḍapādyebhiḥ
Dativepiṇḍapādyāya piṇḍapādyābhyām piṇḍapādyebhyaḥ
Ablativepiṇḍapādyāt piṇḍapādyābhyām piṇḍapādyebhyaḥ
Genitivepiṇḍapādyasya piṇḍapādyayoḥ piṇḍapādyānām
Locativepiṇḍapādye piṇḍapādyayoḥ piṇḍapādyeṣu

Compound piṇḍapādya -

Adverb -piṇḍapādyam -piṇḍapādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria