Declension table of ?piṇḍanidhāna

Deva

NeuterSingularDualPlural
Nominativepiṇḍanidhānam piṇḍanidhāne piṇḍanidhānāni
Vocativepiṇḍanidhāna piṇḍanidhāne piṇḍanidhānāni
Accusativepiṇḍanidhānam piṇḍanidhāne piṇḍanidhānāni
Instrumentalpiṇḍanidhānena piṇḍanidhānābhyām piṇḍanidhānaiḥ
Dativepiṇḍanidhānāya piṇḍanidhānābhyām piṇḍanidhānebhyaḥ
Ablativepiṇḍanidhānāt piṇḍanidhānābhyām piṇḍanidhānebhyaḥ
Genitivepiṇḍanidhānasya piṇḍanidhānayoḥ piṇḍanidhānānām
Locativepiṇḍanidhāne piṇḍanidhānayoḥ piṇḍanidhāneṣu

Compound piṇḍanidhāna -

Adverb -piṇḍanidhānam -piṇḍanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria