Declension table of ?piṇḍana

Deva

NeuterSingularDualPlural
Nominativepiṇḍanam piṇḍane piṇḍanāni
Vocativepiṇḍana piṇḍane piṇḍanāni
Accusativepiṇḍanam piṇḍane piṇḍanāni
Instrumentalpiṇḍanena piṇḍanābhyām piṇḍanaiḥ
Dativepiṇḍanāya piṇḍanābhyām piṇḍanebhyaḥ
Ablativepiṇḍanāt piṇḍanābhyām piṇḍanebhyaḥ
Genitivepiṇḍanasya piṇḍanayoḥ piṇḍanānām
Locativepiṇḍane piṇḍanayoḥ piṇḍaneṣu

Compound piṇḍana -

Adverb -piṇḍanam -piṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria