Declension table of ?piṇḍana

Deva

MasculineSingularDualPlural
Nominativepiṇḍanaḥ piṇḍanau piṇḍanāḥ
Vocativepiṇḍana piṇḍanau piṇḍanāḥ
Accusativepiṇḍanam piṇḍanau piṇḍanān
Instrumentalpiṇḍanena piṇḍanābhyām piṇḍanaiḥ piṇḍanebhiḥ
Dativepiṇḍanāya piṇḍanābhyām piṇḍanebhyaḥ
Ablativepiṇḍanāt piṇḍanābhyām piṇḍanebhyaḥ
Genitivepiṇḍanasya piṇḍanayoḥ piṇḍanānām
Locativepiṇḍane piṇḍanayoḥ piṇḍaneṣu

Compound piṇḍana -

Adverb -piṇḍanam -piṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria