Declension table of ?piṇḍamūlaka

Deva

NeuterSingularDualPlural
Nominativepiṇḍamūlakam piṇḍamūlake piṇḍamūlakāni
Vocativepiṇḍamūlaka piṇḍamūlake piṇḍamūlakāni
Accusativepiṇḍamūlakam piṇḍamūlake piṇḍamūlakāni
Instrumentalpiṇḍamūlakena piṇḍamūlakābhyām piṇḍamūlakaiḥ
Dativepiṇḍamūlakāya piṇḍamūlakābhyām piṇḍamūlakebhyaḥ
Ablativepiṇḍamūlakāt piṇḍamūlakābhyām piṇḍamūlakebhyaḥ
Genitivepiṇḍamūlakasya piṇḍamūlakayoḥ piṇḍamūlakānām
Locativepiṇḍamūlake piṇḍamūlakayoḥ piṇḍamūlakeṣu

Compound piṇḍamūlaka -

Adverb -piṇḍamūlakam -piṇḍamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria