Declension table of ?piṇḍamūla

Deva

NeuterSingularDualPlural
Nominativepiṇḍamūlam piṇḍamūle piṇḍamūlāni
Vocativepiṇḍamūla piṇḍamūle piṇḍamūlāni
Accusativepiṇḍamūlam piṇḍamūle piṇḍamūlāni
Instrumentalpiṇḍamūlena piṇḍamūlābhyām piṇḍamūlaiḥ
Dativepiṇḍamūlāya piṇḍamūlābhyām piṇḍamūlebhyaḥ
Ablativepiṇḍamūlāt piṇḍamūlābhyām piṇḍamūlebhyaḥ
Genitivepiṇḍamūlasya piṇḍamūlayoḥ piṇḍamūlānām
Locativepiṇḍamūle piṇḍamūlayoḥ piṇḍamūleṣu

Compound piṇḍamūla -

Adverb -piṇḍamūlam -piṇḍamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria