Declension table of ?piṇḍamayī

Deva

FeminineSingularDualPlural
Nominativepiṇḍamayī piṇḍamayyau piṇḍamayyaḥ
Vocativepiṇḍamayi piṇḍamayyau piṇḍamayyaḥ
Accusativepiṇḍamayīm piṇḍamayyau piṇḍamayīḥ
Instrumentalpiṇḍamayyā piṇḍamayībhyām piṇḍamayībhiḥ
Dativepiṇḍamayyai piṇḍamayībhyām piṇḍamayībhyaḥ
Ablativepiṇḍamayyāḥ piṇḍamayībhyām piṇḍamayībhyaḥ
Genitivepiṇḍamayyāḥ piṇḍamayyoḥ piṇḍamayīnām
Locativepiṇḍamayyām piṇḍamayyoḥ piṇḍamayīṣu

Compound piṇḍamayi - piṇḍamayī -

Adverb -piṇḍamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria