Declension table of ?piṇḍamaya

Deva

MasculineSingularDualPlural
Nominativepiṇḍamayaḥ piṇḍamayau piṇḍamayāḥ
Vocativepiṇḍamaya piṇḍamayau piṇḍamayāḥ
Accusativepiṇḍamayam piṇḍamayau piṇḍamayān
Instrumentalpiṇḍamayena piṇḍamayābhyām piṇḍamayaiḥ piṇḍamayebhiḥ
Dativepiṇḍamayāya piṇḍamayābhyām piṇḍamayebhyaḥ
Ablativepiṇḍamayāt piṇḍamayābhyām piṇḍamayebhyaḥ
Genitivepiṇḍamayasya piṇḍamayayoḥ piṇḍamayānām
Locativepiṇḍamaye piṇḍamayayoḥ piṇḍamayeṣu

Compound piṇḍamaya -

Adverb -piṇḍamayam -piṇḍamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria