Declension table of ?piṇḍalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepiṇḍalakṣaṇam piṇḍalakṣaṇe piṇḍalakṣaṇāni
Vocativepiṇḍalakṣaṇa piṇḍalakṣaṇe piṇḍalakṣaṇāni
Accusativepiṇḍalakṣaṇam piṇḍalakṣaṇe piṇḍalakṣaṇāni
Instrumentalpiṇḍalakṣaṇena piṇḍalakṣaṇābhyām piṇḍalakṣaṇaiḥ
Dativepiṇḍalakṣaṇāya piṇḍalakṣaṇābhyām piṇḍalakṣaṇebhyaḥ
Ablativepiṇḍalakṣaṇāt piṇḍalakṣaṇābhyām piṇḍalakṣaṇebhyaḥ
Genitivepiṇḍalakṣaṇasya piṇḍalakṣaṇayoḥ piṇḍalakṣaṇānām
Locativepiṇḍalakṣaṇe piṇḍalakṣaṇayoḥ piṇḍalakṣaṇeṣu

Compound piṇḍalakṣaṇa -

Adverb -piṇḍalakṣaṇam -piṇḍalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria