Declension table of ?piṇḍala

Deva

MasculineSingularDualPlural
Nominativepiṇḍalaḥ piṇḍalau piṇḍalāḥ
Vocativepiṇḍala piṇḍalau piṇḍalāḥ
Accusativepiṇḍalam piṇḍalau piṇḍalān
Instrumentalpiṇḍalena piṇḍalābhyām piṇḍalaiḥ piṇḍalebhiḥ
Dativepiṇḍalāya piṇḍalābhyām piṇḍalebhyaḥ
Ablativepiṇḍalāt piṇḍalābhyām piṇḍalebhyaḥ
Genitivepiṇḍalasya piṇḍalayoḥ piṇḍalānām
Locativepiṇḍale piṇḍalayoḥ piṇḍaleṣu

Compound piṇḍala -

Adverb -piṇḍalam -piṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria