Declension table of ?piṇḍakaraṇa

Deva

NeuterSingularDualPlural
Nominativepiṇḍakaraṇam piṇḍakaraṇe piṇḍakaraṇāni
Vocativepiṇḍakaraṇa piṇḍakaraṇe piṇḍakaraṇāni
Accusativepiṇḍakaraṇam piṇḍakaraṇe piṇḍakaraṇāni
Instrumentalpiṇḍakaraṇena piṇḍakaraṇābhyām piṇḍakaraṇaiḥ
Dativepiṇḍakaraṇāya piṇḍakaraṇābhyām piṇḍakaraṇebhyaḥ
Ablativepiṇḍakaraṇāt piṇḍakaraṇābhyām piṇḍakaraṇebhyaḥ
Genitivepiṇḍakaraṇasya piṇḍakaraṇayoḥ piṇḍakaraṇānām
Locativepiṇḍakaraṇe piṇḍakaraṇayoḥ piṇḍakaraṇeṣu

Compound piṇḍakaraṇa -

Adverb -piṇḍakaraṇam -piṇḍakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria