Declension table of ?piṇḍaharitālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍaharitālam | piṇḍaharitāle | piṇḍaharitālāni |
Vocative | piṇḍaharitāla | piṇḍaharitāle | piṇḍaharitālāni |
Accusative | piṇḍaharitālam | piṇḍaharitāle | piṇḍaharitālāni |
Instrumental | piṇḍaharitālena | piṇḍaharitālābhyām | piṇḍaharitālaiḥ |
Dative | piṇḍaharitālāya | piṇḍaharitālābhyām | piṇḍaharitālebhyaḥ |
Ablative | piṇḍaharitālāt | piṇḍaharitālābhyām | piṇḍaharitālebhyaḥ |
Genitive | piṇḍaharitālasya | piṇḍaharitālayoḥ | piṇḍaharitālānām |
Locative | piṇḍaharitāle | piṇḍaharitālayoḥ | piṇḍaharitāleṣu |