Declension table of ?piṇḍadātṛ

Deva

NeuterSingularDualPlural
Nominativepiṇḍadātṛ piṇḍadātṛṇī piṇḍadātṝṇi
Vocativepiṇḍadātṛ piṇḍadātṛṇī piṇḍadātṝṇi
Accusativepiṇḍadātṛ piṇḍadātṛṇī piṇḍadātṝṇi
Instrumentalpiṇḍadātṛṇā piṇḍadātṛbhyām piṇḍadātṛbhiḥ
Dativepiṇḍadātṛṇe piṇḍadātṛbhyām piṇḍadātṛbhyaḥ
Ablativepiṇḍadātṛṇaḥ piṇḍadātṛbhyām piṇḍadātṛbhyaḥ
Genitivepiṇḍadātṛṇaḥ piṇḍadātṛṇoḥ piṇḍadātṝṇām
Locativepiṇḍadātṛṇi piṇḍadātṛṇoḥ piṇḍadātṛṣu

Compound piṇḍadātṛ -

Adverb -piṇḍadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria