Declension table of ?piṇḍadātṛ

Deva

MasculineSingularDualPlural
Nominativepiṇḍadātā piṇḍadātārau piṇḍadātāraḥ
Vocativepiṇḍadātaḥ piṇḍadātārau piṇḍadātāraḥ
Accusativepiṇḍadātāram piṇḍadātārau piṇḍadātṝn
Instrumentalpiṇḍadātrā piṇḍadātṛbhyām piṇḍadātṛbhiḥ
Dativepiṇḍadātre piṇḍadātṛbhyām piṇḍadātṛbhyaḥ
Ablativepiṇḍadātuḥ piṇḍadātṛbhyām piṇḍadātṛbhyaḥ
Genitivepiṇḍadātuḥ piṇḍadātroḥ piṇḍadātṝṇām
Locativepiṇḍadātari piṇḍadātroḥ piṇḍadātṛṣu

Compound piṇḍadātṛ -

Adverb -piṇḍadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria