Declension table of ?piṇḍabījaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍabījakaḥ piṇḍabījakau piṇḍabījakāḥ
Vocativepiṇḍabījaka piṇḍabījakau piṇḍabījakāḥ
Accusativepiṇḍabījakam piṇḍabījakau piṇḍabījakān
Instrumentalpiṇḍabījakena piṇḍabījakābhyām piṇḍabījakaiḥ piṇḍabījakebhiḥ
Dativepiṇḍabījakāya piṇḍabījakābhyām piṇḍabījakebhyaḥ
Ablativepiṇḍabījakāt piṇḍabījakābhyām piṇḍabījakebhyaḥ
Genitivepiṇḍabījakasya piṇḍabījakayoḥ piṇḍabījakānām
Locativepiṇḍabījake piṇḍabījakayoḥ piṇḍabījakeṣu

Compound piṇḍabījaka -

Adverb -piṇḍabījakam -piṇḍabījakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria