Declension table of ?piṇḍabhāktva

Deva

NeuterSingularDualPlural
Nominativepiṇḍabhāktvam piṇḍabhāktve piṇḍabhāktvāni
Vocativepiṇḍabhāktva piṇḍabhāktve piṇḍabhāktvāni
Accusativepiṇḍabhāktvam piṇḍabhāktve piṇḍabhāktvāni
Instrumentalpiṇḍabhāktvena piṇḍabhāktvābhyām piṇḍabhāktvaiḥ
Dativepiṇḍabhāktvāya piṇḍabhāktvābhyām piṇḍabhāktvebhyaḥ
Ablativepiṇḍabhāktvāt piṇḍabhāktvābhyām piṇḍabhāktvebhyaḥ
Genitivepiṇḍabhāktvasya piṇḍabhāktvayoḥ piṇḍabhāktvānām
Locativepiṇḍabhāktve piṇḍabhāktvayoḥ piṇḍabhāktveṣu

Compound piṇḍabhāktva -

Adverb -piṇḍabhāktvam -piṇḍabhāktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria