Declension table of ?piṇḍabhāj

Deva

NeuterSingularDualPlural
Nominativepiṇḍabhāk piṇḍabhājī piṇḍabhāñji
Vocativepiṇḍabhāk piṇḍabhājī piṇḍabhāñji
Accusativepiṇḍabhāk piṇḍabhājī piṇḍabhāñji
Instrumentalpiṇḍabhājā piṇḍabhāgbhyām piṇḍabhāgbhiḥ
Dativepiṇḍabhāje piṇḍabhāgbhyām piṇḍabhāgbhyaḥ
Ablativepiṇḍabhājaḥ piṇḍabhāgbhyām piṇḍabhāgbhyaḥ
Genitivepiṇḍabhājaḥ piṇḍabhājoḥ piṇḍabhājām
Locativepiṇḍabhāji piṇḍabhājoḥ piṇḍabhākṣu

Compound piṇḍabhāk -

Adverb -piṇḍabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria