Declension table of ?piṇḍāśma

Deva

MasculineSingularDualPlural
Nominativepiṇḍāśmaḥ piṇḍāśmau piṇḍāśmāḥ
Vocativepiṇḍāśma piṇḍāśmau piṇḍāśmāḥ
Accusativepiṇḍāśmam piṇḍāśmau piṇḍāśmān
Instrumentalpiṇḍāśmena piṇḍāśmābhyām piṇḍāśmaiḥ piṇḍāśmebhiḥ
Dativepiṇḍāśmāya piṇḍāśmābhyām piṇḍāśmebhyaḥ
Ablativepiṇḍāśmāt piṇḍāśmābhyām piṇḍāśmebhyaḥ
Genitivepiṇḍāśmasya piṇḍāśmayoḥ piṇḍāśmānām
Locativepiṇḍāśme piṇḍāśmayoḥ piṇḍāśmeṣu

Compound piṇḍāśma -

Adverb -piṇḍāśmam -piṇḍāśmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria