Declension table of ?piṇḍāśin

Deva

MasculineSingularDualPlural
Nominativepiṇḍāśī piṇḍāśinau piṇḍāśinaḥ
Vocativepiṇḍāśin piṇḍāśinau piṇḍāśinaḥ
Accusativepiṇḍāśinam piṇḍāśinau piṇḍāśinaḥ
Instrumentalpiṇḍāśinā piṇḍāśibhyām piṇḍāśibhiḥ
Dativepiṇḍāśine piṇḍāśibhyām piṇḍāśibhyaḥ
Ablativepiṇḍāśinaḥ piṇḍāśibhyām piṇḍāśibhyaḥ
Genitivepiṇḍāśinaḥ piṇḍāśinoḥ piṇḍāśinām
Locativepiṇḍāśini piṇḍāśinoḥ piṇḍāśiṣu

Compound piṇḍāśi -

Adverb -piṇḍāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria