Declension table of ?piṇḍāśaka

Deva

MasculineSingularDualPlural
Nominativepiṇḍāśakaḥ piṇḍāśakau piṇḍāśakāḥ
Vocativepiṇḍāśaka piṇḍāśakau piṇḍāśakāḥ
Accusativepiṇḍāśakam piṇḍāśakau piṇḍāśakān
Instrumentalpiṇḍāśakena piṇḍāśakābhyām piṇḍāśakaiḥ piṇḍāśakebhiḥ
Dativepiṇḍāśakāya piṇḍāśakābhyām piṇḍāśakebhyaḥ
Ablativepiṇḍāśakāt piṇḍāśakābhyām piṇḍāśakebhyaḥ
Genitivepiṇḍāśakasya piṇḍāśakayoḥ piṇḍāśakānām
Locativepiṇḍāśake piṇḍāśakayoḥ piṇḍāśakeṣu

Compound piṇḍāśaka -

Adverb -piṇḍāśakam -piṇḍāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria