Declension table of ?piṇḍāyasa

Deva

NeuterSingularDualPlural
Nominativepiṇḍāyasam piṇḍāyase piṇḍāyasāni
Vocativepiṇḍāyasa piṇḍāyase piṇḍāyasāni
Accusativepiṇḍāyasam piṇḍāyase piṇḍāyasāni
Instrumentalpiṇḍāyasena piṇḍāyasābhyām piṇḍāyasaiḥ
Dativepiṇḍāyasāya piṇḍāyasābhyām piṇḍāyasebhyaḥ
Ablativepiṇḍāyasāt piṇḍāyasābhyām piṇḍāyasebhyaḥ
Genitivepiṇḍāyasasya piṇḍāyasayoḥ piṇḍāyasānām
Locativepiṇḍāyase piṇḍāyasayoḥ piṇḍāyaseṣu

Compound piṇḍāyasa -

Adverb -piṇḍāyasam -piṇḍāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria