Declension table of ?piṇḍālūka

Deva

MasculineSingularDualPlural
Nominativepiṇḍālūkaḥ piṇḍālūkau piṇḍālūkāḥ
Vocativepiṇḍālūka piṇḍālūkau piṇḍālūkāḥ
Accusativepiṇḍālūkam piṇḍālūkau piṇḍālūkān
Instrumentalpiṇḍālūkena piṇḍālūkābhyām piṇḍālūkaiḥ piṇḍālūkebhiḥ
Dativepiṇḍālūkāya piṇḍālūkābhyām piṇḍālūkebhyaḥ
Ablativepiṇḍālūkāt piṇḍālūkābhyām piṇḍālūkebhyaḥ
Genitivepiṇḍālūkasya piṇḍālūkayoḥ piṇḍālūkānām
Locativepiṇḍālūke piṇḍālūkayoḥ piṇḍālūkeṣu

Compound piṇḍālūka -

Adverb -piṇḍālūkam -piṇḍālūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria