Declension table of ?piṇḍākṣarā

Deva

FeminineSingularDualPlural
Nominativepiṇḍākṣarā piṇḍākṣare piṇḍākṣarāḥ
Vocativepiṇḍākṣare piṇḍākṣare piṇḍākṣarāḥ
Accusativepiṇḍākṣarām piṇḍākṣare piṇḍākṣarāḥ
Instrumentalpiṇḍākṣarayā piṇḍākṣarābhyām piṇḍākṣarābhiḥ
Dativepiṇḍākṣarāyai piṇḍākṣarābhyām piṇḍākṣarābhyaḥ
Ablativepiṇḍākṣarāyāḥ piṇḍākṣarābhyām piṇḍākṣarābhyaḥ
Genitivepiṇḍākṣarāyāḥ piṇḍākṣarayoḥ piṇḍākṣarāṇām
Locativepiṇḍākṣarāyām piṇḍākṣarayoḥ piṇḍākṣarāsu

Adverb -piṇḍākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria