Declension table of ?piṇḍākṣara

Deva

NeuterSingularDualPlural
Nominativepiṇḍākṣaram piṇḍākṣare piṇḍākṣarāṇi
Vocativepiṇḍākṣara piṇḍākṣare piṇḍākṣarāṇi
Accusativepiṇḍākṣaram piṇḍākṣare piṇḍākṣarāṇi
Instrumentalpiṇḍākṣareṇa piṇḍākṣarābhyām piṇḍākṣaraiḥ
Dativepiṇḍākṣarāya piṇḍākṣarābhyām piṇḍākṣarebhyaḥ
Ablativepiṇḍākṣarāt piṇḍākṣarābhyām piṇḍākṣarebhyaḥ
Genitivepiṇḍākṣarasya piṇḍākṣarayoḥ piṇḍākṣarāṇām
Locativepiṇḍākṣare piṇḍākṣarayoḥ piṇḍākṣareṣu

Compound piṇḍākṣara -

Adverb -piṇḍākṣaram -piṇḍākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria