Declension table of ?piṇḍākṣara

Deva

MasculineSingularDualPlural
Nominativepiṇḍākṣaraḥ piṇḍākṣarau piṇḍākṣarāḥ
Vocativepiṇḍākṣara piṇḍākṣarau piṇḍākṣarāḥ
Accusativepiṇḍākṣaram piṇḍākṣarau piṇḍākṣarān
Instrumentalpiṇḍākṣareṇa piṇḍākṣarābhyām piṇḍākṣaraiḥ piṇḍākṣarebhiḥ
Dativepiṇḍākṣarāya piṇḍākṣarābhyām piṇḍākṣarebhyaḥ
Ablativepiṇḍākṣarāt piṇḍākṣarābhyām piṇḍākṣarebhyaḥ
Genitivepiṇḍākṣarasya piṇḍākṣarayoḥ piṇḍākṣarāṇām
Locativepiṇḍākṣare piṇḍākṣarayoḥ piṇḍākṣareṣu

Compound piṇḍākṣara -

Adverb -piṇḍākṣaram -piṇḍākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria