Declension table of ?piṇḍāgra

Deva

NeuterSingularDualPlural
Nominativepiṇḍāgram piṇḍāgre piṇḍāgrāṇi
Vocativepiṇḍāgra piṇḍāgre piṇḍāgrāṇi
Accusativepiṇḍāgram piṇḍāgre piṇḍāgrāṇi
Instrumentalpiṇḍāgreṇa piṇḍāgrābhyām piṇḍāgraiḥ
Dativepiṇḍāgrāya piṇḍāgrābhyām piṇḍāgrebhyaḥ
Ablativepiṇḍāgrāt piṇḍāgrābhyām piṇḍāgrebhyaḥ
Genitivepiṇḍāgrasya piṇḍāgrayoḥ piṇḍāgrāṇām
Locativepiṇḍāgre piṇḍāgrayoḥ piṇḍāgreṣu

Compound piṇḍāgra -

Adverb -piṇḍāgram -piṇḍāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria