Declension table of ?piḍakāvat

Deva

MasculineSingularDualPlural
Nominativepiḍakāvān piḍakāvantau piḍakāvantaḥ
Vocativepiḍakāvan piḍakāvantau piḍakāvantaḥ
Accusativepiḍakāvantam piḍakāvantau piḍakāvataḥ
Instrumentalpiḍakāvatā piḍakāvadbhyām piḍakāvadbhiḥ
Dativepiḍakāvate piḍakāvadbhyām piḍakāvadbhyaḥ
Ablativepiḍakāvataḥ piḍakāvadbhyām piḍakāvadbhyaḥ
Genitivepiḍakāvataḥ piḍakāvatoḥ piḍakāvatām
Locativepiḍakāvati piḍakāvatoḥ piḍakāvatsu

Compound piḍakāvat -

Adverb -piḍakāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria