Declension table of ?piḍaka

Deva

MasculineSingularDualPlural
Nominativepiḍakaḥ piḍakau piḍakāḥ
Vocativepiḍaka piḍakau piḍakāḥ
Accusativepiḍakam piḍakau piḍakān
Instrumentalpiḍakena piḍakābhyām piḍakaiḥ piḍakebhiḥ
Dativepiḍakāya piḍakābhyām piḍakebhyaḥ
Ablativepiḍakāt piḍakābhyām piḍakebhyaḥ
Genitivepiḍakasya piḍakayoḥ piḍakānām
Locativepiḍake piḍakayoḥ piḍakeṣu

Compound piḍaka -

Adverb -piḍakam -piḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria