Declension table of ?phupphukārikā

Deva

FeminineSingularDualPlural
Nominativephupphukārikā phupphukārike phupphukārikāḥ
Vocativephupphukārike phupphukārike phupphukārikāḥ
Accusativephupphukārikām phupphukārike phupphukārikāḥ
Instrumentalphupphukārikayā phupphukārikābhyām phupphukārikābhiḥ
Dativephupphukārikāyai phupphukārikābhyām phupphukārikābhyaḥ
Ablativephupphukārikāyāḥ phupphukārikābhyām phupphukārikābhyaḥ
Genitivephupphukārikāyāḥ phupphukārikayoḥ phupphukārikāṇām
Locativephupphukārikāyām phupphukārikayoḥ phupphukārikāsu

Adverb -phupphukārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria