Declension table of ?phupphukāraka

Deva

NeuterSingularDualPlural
Nominativephupphukārakam phupphukārake phupphukārakāṇi
Vocativephupphukāraka phupphukārake phupphukārakāṇi
Accusativephupphukārakam phupphukārake phupphukārakāṇi
Instrumentalphupphukārakeṇa phupphukārakābhyām phupphukārakaiḥ
Dativephupphukārakāya phupphukārakābhyām phupphukārakebhyaḥ
Ablativephupphukārakāt phupphukārakābhyām phupphukārakebhyaḥ
Genitivephupphukārakasya phupphukārakayoḥ phupphukārakāṇām
Locativephupphukārake phupphukārakayoḥ phupphukārakeṣu

Compound phupphukāraka -

Adverb -phupphukārakam -phupphukārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria