Declension table of ?phupphukāraka

Deva

MasculineSingularDualPlural
Nominativephupphukārakaḥ phupphukārakau phupphukārakāḥ
Vocativephupphukāraka phupphukārakau phupphukārakāḥ
Accusativephupphukārakam phupphukārakau phupphukārakān
Instrumentalphupphukārakeṇa phupphukārakābhyām phupphukārakaiḥ phupphukārakebhiḥ
Dativephupphukārakāya phupphukārakābhyām phupphukārakebhyaḥ
Ablativephupphukārakāt phupphukārakābhyām phupphukārakebhyaḥ
Genitivephupphukārakasya phupphukārakayoḥ phupphukārakāṇām
Locativephupphukārake phupphukārakayoḥ phupphukārakeṣu

Compound phupphukāraka -

Adverb -phupphukārakam -phupphukārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria